SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ ३१६४ भारद्वाजस्मृतिः कश्यपश्चांगिराश्चैते मुनयोऽमी प्रकीर्तिताः । (गायत्र्ष्णगनुष्टुप् च बृहती पंक्तित्रिष्टुभः ) सप्तर्षयोऽथवैतेषां सप्तानामृषयः स्मृताः । विश्वामित्रो जमदग्निभरद्वाजोऽथ गौतमः || ६ | अत्रिर्वशिष्ठः काश्यपश्चसप्तामी मुनयः स्मृताः । छन्दांस्यथ प्रत्रक्ष्यामि सप्तानां सप्तसु क्रमात् ॥ ७ ॥ गायत्र्युष्णिगनुष्टपूच बृहती पंक्तित्रिष्टुभः । जगती चापि छंदांसि क्रमेणैषां भवेत्सदा ॥ ८ ॥ अनिर्वायुः सहस्रांशुर्वागीशो वरुणस्तथा । इन्द्रश्चविश्वेदेवाश्च देवता इति कीर्तिताः ॥ ६॥ विश्वामित्रऋषिश्छन्दोगायत्री देवता रविः । सावित्री च समाख्याताः विनियोगक्रियावशात् ॥ १०॥ ॐ (आ) मापोज्यो तिरित्येतद्गायत्री शिर उत्तमम् । ऋषिर्ब्रह्माछन्दोऽनुष्टुप्परं ब्रह्मास्य देवता ||११|| उत्तमस्य तु भागस्य भूर्भुवः सुवरोमिति । अस्य प्रजापतिर्देवः केचिदाहुर्महर्षयः ||१२|| आपो वायिदमित्यस्य ब्रह्मसूक्तस्य वै मुनिः । यजुश्छन्दो देवतांभ: विनियोगोऽभिमंत्रणे ॥ १३ ॥ आपोहिष्ठादित्र्यृचस्य सिंधुद्वीप इतिस्मृतः । छंदो गायत्रमात्रश्च देवताप्रोक्षणे विधिः ||१४|| दधिक्का पुण्नयित्यस्यवामदेव ऋषिः स्मृतः । छंदोऽनुष्टुब्देवताश्च अपस्युस्ता उदाहृताः ||१५||
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy