________________
यज्ञोपवीतविधानम्
दध्याद्दंडं नृपस्तद्वतत्पुरोगस्य च तत्सुतः । विप्रस्य धवलच्छत्रं ताम्र छत्रं महीपतेः ॥१३२॥ पीतच्छत्रं विशः कृष्णच्छ छत्रं शूद्रादिजन्मनाम् । द्विजन्मनः चतुस्तालं दशतालं नरेशितुः ॥ १३३॥ पंचतालं विशच्छत्रं विस्तारः क्रमशः स्मृतः । स्वस्वोक्त वर्णसूत्रेणवध्वा छत्रं यथादृढम् ॥१३४॥ स्वस्वोक्त वाससाऽऽच्छाद्य संगृहीयु द्विजादयः । सर्वेषां वेणुदंडः स्यादला भेवार्क्ष एव वा ॥ १३५ ॥ श्लेष्मातककरंजाक्ष वृक्षाः सन्यासिनां शुभाः । चतुष्षष्ट्यं गुलायामः ब्राह्मणस्य महीपतेः ॥ १३क्षा एकनवत्यं गुलै ह्रौं द्विसप्तत्यंगुलायतः । वैश्यस्यैवंक्रमाइंड : छत्रस्तु समुदाहृतः ॥ १३७॥ तेषां नाहं यथा योग्यं दंडानामित्युदाहृतम् । स्वस्वोक्तवस्त्रेणकृतं प्रथमांत्याश्रमस्थयोः ॥१३८|| द्विजछत्रमितिप्रोक्तमितरैर्नधृतं पुरा । वस्त्रस्यशूद्रादि स्पृष्टिदोषोऽस्ति सर्वदा ॥ १३६ ॥ वृक्षपूतानि पात्राणिददत्यस्य न जातुचित । पलाशकेतकीतालनारिकेला दिभूरुहाम् ॥१४८॥ पात्रैराराराधितंछत्रं अन्यं स्यादप्रजन्मनाम् । पट्टे देवांगचीनादि चित्रांशुकविनिर्मितम् ॥ १४१ ॥ चित्र्यन्मौक्तिकच्छत्रं होमछत्रं महीपतेः । बार्हातपत्रं सर्वेषां अमीषामितिभाषितम् ॥ १४२॥
२००
३१८५