________________
३१८६
भारद्वाजस्मृतिः फ(पालाशकृष्ण छत्रे द्वे शूद्रादीनां नृणां स्मृते । सुवर्णरजिताशाल्पात्रिविधाकुंण्डिका स्मृता ॥१४३।। उत्तमामध्यमानी च पूर्वोक्ता च यथाक्रमात् । अपामूढकवाङ्भानश्रेष्ठानि प्रस्थवामिता ॥१४४॥ मध्याद्विप्रस्थवाङ्भौना कुंडिकास्यात्कनीयसी। कांस्यपित्तललोहैर्वा कुर्यात्स्वर्णाद्यलाभतः ॥१४॥ स्वर्णाद्याख्यातविधिना कुंडिकामुखवद्विजः। आसामलाभे गोचर्मनिर्मितःस्यात्कमंडलुः ॥१४६।। अन्यानिषिद्धत्वग्जातो भवेत्सापि कमंडलुः । वैरूप्यताम्रकुर्वीतकाराधारजलानयम् ।।१४७॥ अलाभेयज्ञवृक्षेण कुर्वीतजलपद्धतिम् । मृत्तिकाभस्मलोधृत्वकषायाम्बुफलत्रयम्॥१४८।। एककदिनन्या पूरणाश्चर्मशुध्यति। पश्चात्तु पंवदश्यांतुप्रक्षाल्याऽथ शुभैर्जलैः ॥१४६।। प्रक्षाल्यापर्य तत्तोयं उपयुंजीत सर्वदा।। त्वक्सारनारिकेलाम्रवृक्षालाबुफलेषु च ॥१०॥ एतेष्वपि यथालब्धो भवेद्वाऽपि कमंडलुः । अन्यैरनुपयुक्तायाः कुंडिकास्ता शुभप्रदाः ॥१५॥ उपयुकानसंग्राह्यः अपवित्रो द्विजोत्तमैः । अजामेत्सजलैगेतैः स्वकरग्थैः सदा द्विजः ।।१५२॥ एषामुच्छितानास्थितत्पात्रस्यैव केवलम् । अयः पात्रमयोग्यं स्यात्नानाचमनकर्मणि ॥१५३॥