________________
यज्ञोपवीतधारणविधिः ३१८७ तत्रस्थितं घनरसं नोपयोज्यं द्विजन्मभिः। यज्ञोपवीतं वैवक्ष्य मेखलादंडमंबरम् । छत्रदंडकमंडल्वाः (डलूनां) विधिरुक्तः सलक्षणः ॥१५४॥ ॥ इति श्रीभारद्वाजस्मृतौ यज्ञोपवीतविधानंनाम
पञ्चदशोऽध्यायः॥
अथ षोडशोऽध्यायः .
यज्ञोपवीतधारणविधिवर्णनम् अथ यज्ञोपवीतस्य धारणे कथ्यते विधिः। सात्वा शुचिः शुचौ देशे प्रक्षाल्य चरणौ करौ॥१॥ पवित्रपाणिराचम्य प्राङ्मुखोवाप्युदङ्मुखः। उपविश्याऽथदर्भेषु प्राणानायम्यवाग्यतः॥२॥ आचार्य गणनाथं च वाचन्देवानृषीपितृन् । ब्रह्माणमच्युतं रुद्रं नमस्कुर्वीत भक्तितः॥३॥ अथोपवीतं विधिना संजातं तद्विजोत्तमः। जपेत्रियम्बकं मन्त्रं स्पृशन्दक्षिणपाणिना ॥४॥ दक्षिणं पाणिमुद्धत्य शिरसैवसहद्विजः।। मंत्रं सदैवमुच्चार्य ब्रह्मसूत्रं गले क्षिपेत् ॥५॥ यज्ञोपदी समित्यादि मंत्रमन्यैतदीरितं । यस्ययज्ञोपवीतेयन्मंत्रमुक्तमथापि वा ॥६॥