SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ २८६२ कण्वस्मृतिः तहीक्षानियमा दिव्या दम्पत्यालापनादिकाः। महदाशीरुत्सवश्च भूषणोत्सव एव च ॥३५०।। दीपोत्सवो दीपशान्तिः कुलाचारादयोऽखिलाः । चौर्योत्सवो हेलनाख्यो बन्धुभक्तिमहोत्सवः ॥३५१।। गीतोत्सवो वाद्यरंध्रभाषणोत्सवसंज्ञकाः। शेषहोमो नाकबलि महेन्द्राणी(णं?) समर्चनम् ।।३५२।। त्रयस्त्रिंशत्कोटिसंख्या तद्देवानां समर्चनम् । महादिशामुत्सवश्च ताम्बूलोत्सव एव च ॥३५३।। तहम्पती महापूजा तन्नामोक्त्युत्सवः परः । गृहाग्रामविनिर्याणांमहाजलमहोत्सवः ॥३५४।। हारिद्रजलतच्चूर्णगम्धकुङ्कुमवस्तुभिः । दोलोत्सवोदेवतोद्वासनसंज्ञोत्सवः परः ॥३५५।। कङ्कणोद्वासनोबन्धोद्वासनादिकमित्यतः । यद्भव्यजातं तत्सर्वमन्वहं तत्ततोऽधिकम् ॥३५६।। भवत्येव ततो यत्नादुख्यमग्निं सदा धरेत् । यदि भूमौ निक्षिपेत्तु तपद्भूमिशुचिः सदा ॥३५७।। सशान्ति कुरुते तस्मात्परं तण्डुलहोमतः । गार्हपत्याख्यकश्चित्तु पुरोडाशादिना न तु ।।३५८।। हविषापाशुकेनैव नित्यशान्तो भवेदहो। नचेद्गार्हपत्याख्यो यजमानस्य सन्ततम् ॥३५६।। तस्मिन्नतीते वर्षौं पललं हि तदिच्छति । वह्नयो वैदिकात्तस्माद्गार्हपत्यादिकास्त्रयः ॥३६०॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy