________________
नानाविधरण्डानाभेदवर्णनम् २७४७ सगोत्रज्ञातिदायादसामन्तानुमतिः परा। अपेक्षिताधरादाने हिरण्यमुदकं तथा ॥४८३॥ एवं सतिः पुनर्नार्या अधिकारस्तथाविधे । कथं भवेद्भर्तृ पुत्रपौत्रवत्याः प्रदानके ॥४८४॥ विश्वस्तायास्सनाथायाः तस्मिन्दानेऽतिसङ्कटे । तत्रापि सुतरां दूरं अनाथायास्तु का कथा ॥४८॥ दाने तु तादृशेधारे ह्यशक्ये येन केनचित् । कतुं प्रयत्नशतकादधिकारो भविष्यति ॥४८६।। कथं वेत्यत्र देवेशो जानात्यन्येन चैव हि । अष्टवर्षा तु विधवा विवाहात्परतो यदि ॥४८७।। चित्यग्निसहशी प्रोक्ता प्रथमेयं स्मृताखला । रोहिणीविधवाचेत्तु चितिधूमसमानिशम् ॥४८८॥ अवीरेत्युच्यते नाना महापापैकसंभवा । गौरीदशायां वैधव्यमापन्ना तापिता स्मृता ॥४८६।। चित्युल्मूकैव सा ज्ञेया रजसोऽर्वागितीव च । पुरोदिताभी रण्डाभिस्साकं भूयः पराहताः ॥४६॥ सन्ति ताश्च प्रवक्ष्यामि स्पष्टाथं वै प्रसङ्गतः । दुर्भगाकुटिलाकाष्ठा चरमा चटुला वशा ॥४६॥ वीररण्डा कुण्डरण्डा बाधारण्डा तथा परा । दशानामपि चेतासां दशमाब्दात्परं तथा ॥४६२॥ ऐकादशाब्दप्रभृतिवैधव्यं क्रमतो यदि । रजसः परतो भूयो भवेयुस्तानि शून्यतः ॥४६३॥