________________
२७४६
लोहितस्मृतिः
॥ रण्डाया अस्वातन्त्र्यम् ॥ कृत्वा तत्रैव निवसेद्दत्तांशाप्यनुसृत्य तान् । तत्रैव मरणे चेत्तु गङ्गातीरमृतौ तु या ॥४७३।। श्रेयसी कथिता सद्भिः तामाप्नोतीह तत्क्षणात् । तेषामनुसृति म स्वसंपादितवस्तु (वस्तू) नाम् ॥४७४।। समर्पणं यत्र कुत्र त्यक्त्वा तत्रार्पणं जगुः । दत्तांशायास्तु रण्डायाः यानि वस्तूनि सन्ति वै ॥४७॥ भूषणाच्छादनादीनि पात्रधान्यधनान्यपि । येभ्यः केभ्यः परेभ्यो वा स्वेभ्यो वा दातुमुत्तमः ४७६।। अधिकारोऽस्ति सततं यथेच्छं शास्त्रवर्मना । पितृभ्रातृपतिप्राप्तधरणी यदि संस्थिता ॥४७७|| तत्तत्कुलप्रसूतानां विनानुज्ञां तु तां हठात् । न दद्यादेवविधिनाऽन्यस्मै स्वच्छन्दतो ननु ॥४७८।। स्वीयानामेव वस्तूनां दानं शास्त्रैकसम्मतम् । सामान्यानां धनादीनां दानं शास्त्रैकनिन्दितम् ।।४७६।। न सामान्यं धनं देयं परभोज्यं विवादतः । स्पष्ट तरं भावदुष्ट निषिद्ध स्वैः परैरपि ॥४८०|| नियमोऽयं सर्वधर्मः पितृभ्रातृमतां सताम् । पुत्रिणामपि दानेषु तदनुज्ञां विना क्वचित् ॥४८१॥ कतुं न शक्यतेऽतीव भूमिदाने तु किं पुनः । स्वतन्त्रस्यापि शक्तस्य पुंसस्संपादकस्य च ॥४८२।।