SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ विधवाया:स्वभर्तृ गेहनिवासवर्णनम् किमेतदिति तूष्णीकं सन्ततं पश्यतां पुरः। उभयैः क्रियते चेति हन्तसम्प्रतिमास्त्विति ॥४६२॥ तत्कोष्ठपूरणे यावत्तावद्दयमिति क वा। गच्छेदियमिति प्रोक्त्वा चैतावद्वत्सरस्य राः(१)॥४६३।। देया भवद्भिरित्येवं भूमिरूपेण वा पुनः । निबन्धद्रव्यरूपेण धान्यरूपेण वाथवा ॥४६४॥ भवेत्कालेन निष्कर्षः एवं सत्यत्र केवलम् । तस्यानिकृष्टता घोरा प्रसिद्धा जगतीतले ॥४६॥ सिद्धापि नात्र विशयः तस्मिन् भर्तृ कुलेऽन्वहम् । संप्राप्तजीवनांशायाः एवं यत्नेन कालतः ॥४६६।। पश्चान्निवासो भवने परेषां चेद्भवेद्यदि । अयशो महदेवस्याद्धात्रादीनां गृहेष्वपि ॥४६॥ तत्कलत्रादिजनताप्रद्वषः पुनरेककः। परगेहनिवासोत्थप्रत्यवायो महानपि ॥४६८।। जायते हि विशेषेण विश्वस्ताया व्रतं तु सः। सन्त्यक्तभर्तृगेहाया निवासो भर्तृ मन्दिरे ॥४६॥ अन्वहं कृच्छ्रफलदं ज्ञातिचित्तानुवर्तनात् । खभर्तृशयनस्थानपालनान्वेषणादितः ॥४७०॥ ब्रह्मचर्य महत्त्वं च सौजन्यमति वर्धते । तत्पुण्यतीर्थनिखिलसर्वकृच्छत्रतान्यपि ॥४७१॥ प्राप्तान्येव भवन्त्यस्यास्तस्मात्तत्रैव भक्तितः । येन केनाप्युपायेन भज्ञातिजनाश्रयम् ॥४७२।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy