________________
प्रातःकृत्यवर्णनम्
२८१३ आभिमुख्यं जपादीनां प्रशस्तं सर्वकर्मणि । उदङ्मुखः प्राङ्मुखो वा कुर्याद्भागवतः क्रियाम् ॥८६॥ अग्नीश्च जुहुयात्प्रातः मेध्यैरेव समिद्गणैः । वैशेषिकं च जुहुयान्नित्यं वा पापशान्तये ||१०|| आमुहूर्तात्तु वै ब्राह्मादमृतं प्रहरात्सुधीः। स्नानार्चन जपस्तोत्रपाठः कालं विनोदयात् ।।६।। इति श्री शाण्डिल्यधर्मशास्त्रो प्रातःकृत्यवर्णनं नाम
द्वितीयोऽध्यायः ।
अथ तृतीयोऽध्यायः उपादानविधिवर्णनम्
ऋषय ऊचुः। उपादानविधि सम्यक् श्रोतुमिच्छामहे वयम् । योग्यायोग्यविभागेन भगवत्कर्मसिद्धये ॥१॥
मुनिरुवाच । उपादानविधिं वक्ष्ये योग्यायोग्यविभागशः । द्वितीयकालकर्त्तव्यं कर्म यन्मुनिपुङ्गवाः ॥२॥