SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ प्रातःकृत्यवर्णनम् २८१३ आभिमुख्यं जपादीनां प्रशस्तं सर्वकर्मणि । उदङ्मुखः प्राङ्मुखो वा कुर्याद्भागवतः क्रियाम् ॥८६॥ अग्नीश्च जुहुयात्प्रातः मेध्यैरेव समिद्गणैः । वैशेषिकं च जुहुयान्नित्यं वा पापशान्तये ||१०|| आमुहूर्तात्तु वै ब्राह्मादमृतं प्रहरात्सुधीः। स्नानार्चन जपस्तोत्रपाठः कालं विनोदयात् ।।६।। इति श्री शाण्डिल्यधर्मशास्त्रो प्रातःकृत्यवर्णनं नाम द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः उपादानविधिवर्णनम् ऋषय ऊचुः। उपादानविधि सम्यक् श्रोतुमिच्छामहे वयम् । योग्यायोग्यविभागेन भगवत्कर्मसिद्धये ॥१॥ मुनिरुवाच । उपादानविधिं वक्ष्ये योग्यायोग्यविभागशः । द्वितीयकालकर्त्तव्यं कर्म यन्मुनिपुङ्गवाः ॥२॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy