________________
२५४४
कपिलस्मृतिः तिस्रोष्टकागजच्छायास्परावत्यः(१)प्रकीर्तिताः। एतेषु नित्यादर्शास्ते मनवश्च युगादयः॥१५७।। महालया अष्टकाश्च तथा नैमित्तिकाः स्मृताः। संक्रांतिवैधृतयः निखिलाः पातसंज्ञि(ज्ञ?)काः ॥१५८ गमि(ज?)च्छाया च कथिताः तत्कथं चेत्तदुच्यते । क्लिप्तकाला गमाभावा निमित्तत्र(न्तदु?)मुदाहृतम् ।।१५६॥ झांत्वांदीनांत्तु(? विज्ञया दर्शादीनां तु नित्यदा। क्लिप्तकाला(?)गमेनैव सरण्यानान्यया मता ॥१६०।। निश्शेषदेशलोकादिवर्णाश्रमनमात्रतः। । आमतो यस्य सततं क्लिप्त्या नित्यत्वमुच्यते ॥१६॥ नास्तिताह शनित्यत्व(?)मन्यस्य हि न कस्यचित् । प्रत्यब्दादिस्तु विज्ञा(ज्ञ?)या अतो नैमित्तिकं हि तत्।।१६२|| अथाऽपि तस्याऽकरणेसद्यः(?) चंडालतां व्रजेत् । पित्रोखेन (१) चाप्यस्य तत्समस्तेन वै पुनः ।।१६३।। प्रोक्तं मातामहश्राद्धे पितृव्यस्य तथैव वै। भ्रातुज्येष्ठस्य तत्पन्याः गुरोरपि विशेषतः ।।१६४।। येन केनाऽप्युपायेन पल्या अपि मृताहकम् । अनेनैव विधानेन कुर्यादेव न चाऽन्यथा ॥१६५।। न हेन्मामेनवा मंत्रै अग्नौ (?) करणमात्रतः। पिण्डप्रदानतो वाऽपि कक्षदाहेन वा तथा ॥१६६।। या वसेन कक्षा कंटक (?) फलेन तिलोदकैः । न प्रत्यब्दं चरेत्कृष्टा वयप्येहं न(?)संशयः॥१६७।।