________________
श्राद्धप्रकरणवर्णनम
२५४३ भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च। मित्राय गुरवे श्राद्धमेकोद्दिष्टं न पार्वणम् ॥१४६॥ प्रतिसंवत्सरं श्राद्धेऽप्येषां नित्यं श्रुतीरितम् । तानि त्रिदेवताकानि सपिण्डीकरणात्परम् ।।१४७। सादकुमादिकाव्येवं प्रत्यब्दा(?)न्तानि कानिचित् । शब्देवत्यानि वित्याणि दशान(?)दीदिस्मृतान्यपि ॥१४॥ नवदैवतकान्येवं व्यष्टकादीनि केवलम् । तथैव नान्दी परमा नवदैवतकाः स्मृताः॥१४॥ एतेभ्योऽप्यधिकं प्रोक्तं जीवच्छाद्धमतीव वै। विचित्रमेवं कथितं बहुदैवत्यमुच्यते ।।१०।। तत्तुरीय्याख्यमादेशकाले कार्ये(ले?) विपश्चिता। नान्यकाळे प्रकर्त्तव्यमित्युवाच बृहस्पतिः ॥१५॥ आगत्य न्यासकल्पे तु नैतदावश्यकं मतम् ।। श्राद्धानि दर्शादीनि स्युः स्सहिद्धानिति सूरिभिः(१) ॥१५२।। कथितानि महाभागेः कानिचित्तु तदैव वै। अपिण्डकामि श्राद्धानि संक्रमादीनि केवलम् ॥१५३।। अष्टोत्तरशतानि स्युः श्राद्धान्यैतानि संततम् । कर्तव्यत्वेन ख्यातानि सर्वशास्त्रेषु वर्त्मनः ॥१५४॥ तत्र द्वादशसंख्यानि मासि श्राद्धान्नसंततम् । मासि मासि यथाकामं तत्तत्कालेषु तानि वै ॥१५॥ कृष्णपक्षे विशेषेण विहितानि समासतः । अमामजु (नु?) युगक्रान्तव्यतीपातमहालयाः ॥१५६।।