________________
२५४२
कपिलस्मृतिः इदं तस्योत्तरं ज्ञेयं यतोमूलो (१) निलस्यतु । तस्मात्तस्यास्सदा श्राद्धे वान्हैशाया(?)सनेखिलैः ॥१३७।। प्राह्यतेति धर्मज्ञः निश्रितो ब्रह्मसन्निधौ । आत्मादाराः वह्निमूलं तस्यास्तु मरणे पुनः ।।१३८॥ तहि पल्याः कथञ्चेति(१) प्रश्नाकांक्षा भवेत् पुनः?)। इदंवस्यात्तरारत्नादहोरात्रा नसनंवह्निदानंच शाश्वते(१)१३६ भार्यायैपूर्वमालिरायै दत्त्वाग्निस्थधर्मवम॑ना(?) । आवधीते पुनर्वहीन् दारां औ(श्च?) वाविलम्बयन्(१) । पुनर्विवाहशक्तौ तु निर्मध्ये नैवतो दहेत् ।।१४०।। तेषुवह्निषु(?तत्पश्चात्कुर्वन्नित्यं क्रियापरम् । दर्शादिकाः यश्रका श्रिदत्यन्तावश्यकाः परा:(१)॥१४॥ सर्वखल्यादिका श्वादि तथा ग्रहण पूर्वका:(१) । प्रकुर्यादेव विधिना शुचिर्धर्म(?)यतोन्वहं ॥१४२॥ यद्वा तस्यै प्रदद्यात्तु वह्निमथ तथा ततः । भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ॥ मित्राय गुरवे श्राद्धमेकोद्दिष्टं न पार्वणम् । प्रतिसंवत्सरश्राद्धे प्राहुर्दिव्या महर्षयः ॥१४३॥ श्राद्धानां (?) वकुतिदशीषद्देवत्यत्र तत्तथा । पितरोऽस्य सपत्नीकाः तथा मातामहा अपि ॥१४४॥ देवताः कथितास्सद्भिः प्रतिसंकल्परा(ना ख्यकम् । त्रिवेदतात्तं(त्रिदेवतात्त्वं)सततं विशेषोऽत्र पुनः स्मृतः।।१४।।