________________
कपिलस्मृतिः
ब्रह्माद्य: प्रार्थनीयश्च बहुजन्मतपश्शतैः । संप्राप्त' श्रुतिभिर्गीतं सर्ववेदकृताश्रयाः || ३५४ || यद्वदकृत्ययोग्यन्तत् ब्राह्मण्यं दिव्यमुच्यते । असावसाविति स्थाने प्रवरोक्ता महर्षयः || ३५५ || संबुध्य किल वक्तव्याः सर्वेष्वेवाविशेषतः । कृत्येषु वैदिकेष्वेषु दर्शादिष्वखिलेष्वपि ॥ ३५६ ॥ ते शुद्धगोत्रिणः स्युर्वै तदा वक्तुं समञ्जसम् । अध्वर्युणा तेन होत्रा शक्यं तेऽन्यस्य नैव हि ॥ ३५७॥ अन्यगोत्रप्रविष्टस्य सुतो यः पूर्वगोत्र्यभूत् ।
।।३५८।।
।।३५६ ।।
परप्रदानपूर्व वै ज्ञातीनामभ्यनुज्ञया तत्पुत्रपौत्रपर्यन्तं तस्य तत्संत तेरपि । पित्रा चारणे तस्मिन्पैतृके समुपस्थिते क्रमान्न शक्यते यस्मात् त्यक्तपुत्रादिकं न्यसुः । दत्ततत्पुत्रतत्पुत्रतत्पुत्राणामतोऽखिलाः ॥३६०|| वेदप्रोक्ताः क्रियास्सर्वा स्थानंकत्तु समञ्जसम् | प्रवरोक्तयोग्यतायाः अभावान्न्यंगनैच्यके || ३६१|| तत्संततौ चतसृणां (त्रयाण) स्यात्पूर्षाणां हेन्यमुत्तमम् । तच सम्यक् प्रवक्ष्यामि सुस्पष्ट शृणुताधुना ॥ ३६२|| त्रिष्वेष्वाद्याः त्यक्तपिता पश्चात्यक्तपितामहः । प्रपितामहानसंत्यागी क्रमात्ते वर्णिताः किल || ३६३|| तत्र यद्यपि दत्तस्तु शुद्धवत्प्रतिभाति हि । पित्रादित्यागशून्येन सर्वपित्र्येषु संततम् ॥३६४||
२५६२