SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ गायत्र्यापूजाविधानकथनम् पूर्वसंध्यार्चितां पुष्पं प्रतिमाया विसृज्य च । प्रक्षाल्य स्थापयेत्पीठे प्रतिमां प्राङ्मुखीं द्विजः ॥ ६६ ॥ पश्चात्पुष्पाक्षतैस्तेषु प्रतिमायाः पदेषु च । ततः सलिलमादाय स्नानपात्रेण पूर्वतः ॥ ७० ॥ संस्थाप्य जलसंस्कारं यथापूर्वं समाचरेत् । ततः कूर्चेन तत्तोयं आदाय च शनैः शनैः ॥७९॥ संप्रोक्षयेत्तत्प्रतिमां सद्भावेनाद्यविद्यया । ततः पुष्पांजलिं कृत्वा प्रणवेनाकमंडलात् ॥७२॥ देवीमावाहयेछीमान्प्रतिमायां यतेन्द्रियः । ततोजलिस्थितं पुष्पं विक्षिप्य प्रतिमोपरि ॥७३॥ अधोमुखेनांजलिना स्थापयेन्मूलविद्यया । तत्तोभुष्टिद्वयांत्तस्थं कृत्वांगुष्टद्वयं बुधः ||७४ || प्रदर्शयेन्मुखे देव्याः भवेत्तत्संनिरोधनं । पश्चान्मुष्टिद्वयांतस्थं कृत्वांग्गुष्ठद्वयाबुधः ॥७५।। वक्त्रे प्रदर्शयेत्देव्याः सन्निधौचरणं हि तत् । एतत्प्रयोगद्वितये मूल विद्यैव भाषिता ॥ ७६ ॥ ततः साक्षातपुष्पाणि दद्यानेष्वाद्यविद्यया । पश्चात्तुपाद्याचमनमध्यं चानुक्रमेण तु ||७७|| दत्वाद्यविद्यया पश्चात्वस्त्रं यज्ञोपवीतकं । दत्वाचाध्याप्यचमनं पूर्ववन्मूलविद्यया ॥७८॥ चंदनाक्षतपुष्पाणि तथा दद्याद्यथाक्रमं । धूपदीप ततौ दत्वा किंचिन्मूलमनुंजपेत् ॥७६॥ ३१ ५१
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy