SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ भारद्वाजस्मृतिः ततः समस्तनिर्माल्यं आदाय प्रविसृज्य च । पुष्पाणि शीर्षेष्वारोप्य दद्यदाचमनं ततः ॥८॥ ततोनुपहतैर्गव्यैः प्यंचभिप्परमेश्वरी। ततः मृतैर्गंधतोयैः प्रत्यप्रैरभिषेचयत् ।।८१॥ गोमूत्रं गोमयंक्षीरं दध्याधुराभिधानकं । एतानि पंचगव्यानित्याख्यातानि महर्षिभिः ।।८।। पेय्याषदद्याधाराख्यंमबीक्षुरसपंचकं । एतत्पंचामृतंनाम लपने प्रवरं स्मृतं ।।८।। द्रव्याण्यमूनिपात्रेषु पूरइत्वाथ पंचसु । . गंडपुष्पाक्षतान्थूपदीन्दत्वा पृथक् पृथक् ? ॥४॥ स्पृष्ट्वाष्टकृत्वा साविच्या पात्रंप्रत्यभिमंत्र्य च । । द्रव्यैरेतैस्ततो देवीं सापयेद्विधिपूर्वकं ।।८।। गंधद्वारांकरिषस्य गायत्रिं गोजलस्य च । आय्यायस्वेति पयसा शुक्रमस्यधसर्पिषः ॥८६॥ दधोदधिक्रापुण्न इति देवस्यत्वा कुशोदकं । मधुवातामधोर्धाराविद्ययेक्षुरसस्य च ।।८।। मंत्राण्यमूनिद्रव्याणिमाख्यातानि पृथक् पृथक् । गोमूत्र पूर्वस्नानादि मंत्रैरेभिः समाचरेत् ॥८८। एवंदशविधं स्नान कृत्वाचोषेण वारिणा । गोधूमपिष्टमुद्वाभ्यांपेषयित्वाभिषेचयेत् ॥८६।। ततोहरिद्रयालिप्य शुद्धशीत(ज लेन वा । अभिषिच्य ततस्त्रानं त्रितयं च समाचरेत् ॥६॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy