________________
३१५०
भारद्वाजस्मृतिः लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः । आदित्यश्च तथा सूर्यः अंशुमाली दिवाकरः ।।८।। त एतेद्वादशादित्याः सर्वलोकविभानका । एतानेवनमभ्यर्च्य तद्वाह्योतन्मुनीन्यजेत् ।।५।। पूर्वादिषु चतुर्दिक्षु वशिष्ठादीनप्रदक्षिणं । पत्पद्यथाक्रमेणैव मुनीनांग्गाधिभित्रिभिः ॥६॥ ततोवहिस्थले धीमान् इन्द्रादिनष्टलोकपान् । पूर्वादिष्वष्टकाष्टाषु पूजयेदर्चनादिभिः ॥६॥ इन्द्राग्निसमवति च निऋतिर्वरुणोनिलः । भीमकुवेर इत्यष्टौ लोकपाल अमीस्मृताः ॥६२।। स्वस्वनाम चतुर्थ्यंतं प्रणवादिनमोंत्तकं । सर्वेषां परिवाराणां मंत्रमाराधने स्मृतं ॥६३॥ स्वस्वमंत्रेण सकलान् उपचारान्द्विजोत्तमः । आचार्य प्रमुखस्तत्तत् ध्यानेन सहपूजयेत् ।।६४।। एवमेताः समभ्यर्च सुगंधकुसुमोक्षतैः । ततो देवीं यजेद्वीमान् गायत्रिं वेदमातरं ।।६।। ध्यानध्यायो यथाप्रोक्तं रूपंदेव्याश्चलक्षणं । स्वर्गादिभिस्तथा कुर्यात् प्रतिमां नयनप्रियां ।।६।। सुबर्णरोप्यस्फटिक पाषाण प्रतिमाकृता । चत्वारयेतेशस्तास्युरलाभे स्थंडिलं स्मृतं ॥६॥ कृतांप्रतिष्ठां तां कृत्वा विधिना च द्विजोत्तमः । ततोद्विजन्महरहः तस्यां देवीं समर्चयेत् ॥६॥