SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ २८६८ कण्वस्मृतिः कथितास्तु समासेन हविर्यज्ञास्तथैव च। अमिहोत्रं च दर्शादि तथैवाग्रयणं महत् ॥४१६॥ चातुर्मास्यनिरूढे च सौत्रामणिरतः परम् । पितृयज्ञाश्च कथिता एकविंशतिसंज्ञिकाः ॥४१७|| कर्म यद्यपि तत्प्रोक्त त्रिक्षणस्थायि केवलम् । तानीमानि तु कर्माणि नित्यान्याहुर्मनीषिणः ॥४१८।। कथं तदिति हि प्रोक्त वीप्सावाक्येन केवलम् । तेन तत्कर्म कथितं केचिदत्र महर्षयः ॥४१६।। चत्वारिंशत्संस्काराः प्रोचुरेवं च तद्यथा। पद्यापद्यापि वक्ष्यामि क्रमेणैव पुनश्च तैः ॥४२०॥ गर्भाधानं पुंसवनं सीमन्तोनाम(जात)कर्म च । नामान्नप्राशनं चौलं मौंजीव्रतचतुष्टयम् ॥४२॥ स्नानं गोदानिकं चेति विवाहः पैतृमेधिकम् । परं निष्क्रमणं त्वेवं परो विष्णुवलिः परः ॥४२२॥ तदंगभूतया दिव्यं सर्वाण्युक्तानि च क्रमात् । यस्य वेदश्ववेदी च विच्छिद्य ते त्रिपौरुषम् ॥४२३।। स वै दुर्ब्राह्मणो नाम सर्वकर्मबहिष्कृतः । दौर्ब्राह्मण्यविनाशाय द्विजो भक्त्या धिया युतः ।।४२४।। नित्यमेव यतस्तस्माद्यज्ञाने तान्सदा यजेत् । पितणां प्रजया पश्चादेतेषु त्रिषु सर्वदा ॥४२।। चेतसा भीतियुक्त न तदापाकरणहेतवे। स्वाध्यायोऽयं ह्यधी(मधे)तव्यो(१)महातन्नियमैर्युतः ।।४२६।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy