________________
३०५८
आङ्गिरसस्मृतिः अल्पकालमृतायां तु तत्तद्ग्रामस्थितैरपि । तदा तदा पालितो यो दैवाज्जीवन्प्रवर्धितः ॥१०४८।। दृष्टमात्रैर्बाल्य एव विप्रबुध्यैव तैस्तराम् । संस्कृतश्चाध्यापितश्च ज्ञाताज्ञातैकगोत्रकः ॥१०४६॥ अज्ञातप्रामतातादिर्जातजातिर्जनोक्तितः।। ततो विद्वान् महात्मा यो यतस्तात इति स्मृतिः ॥१०५०।। एवमेव तथान्योऽपि तथावस्थाप्रभेदतः । यतो पत्तिस्तु कथिता अज्ञातग्रामसंभवः ॥१०५१।। स्वजीवनप्रकारं यो बाल्ये द्वादशवार्षिकात् । न वेत्ति नष्टजनको यतोत्पत्तिस्तु कथ्यते ॥१०५२।। मातरं यो न जानाति स्वकीयजनशून्यतः । तथा पित्रादिकान् सर्वान् प्रोच्यतेऽसौ यतः प्रसूः ॥१०५३॥ त एते किल सर्वेऽपि विपत्कालसमुद्भवाः । नष्टपित्रादिकजना दैवात्संप्राप्तजीवनाः ॥१० ४॥ यैश्च कैश्चिदृष्टमात्रैविप्रबुध्यैकपालितैः । अवस्थाभेदतः सर्वे तत्तन्नामाङ्किताः स्मृताः ॥१०५५।। चत्वारः कथिताः । सद्भिरतिदुःखैकजीवितम् । अतिबाल्ये ततो भूयो यौवने प्राप्तसंपदः ॥१०५६॥ दैवयोगेन विद्वांसः कर्मठाश्चापि वा भवन् । पितुर्पततिथिं यो वा ज्ञात्वा बाल्येन केवलम् ॥१०५७।। स्वयमेव श्राद्धहेतोर्मार्गशीर्षे ह्यमादिकम् । शास्त्रदृष्ट्या समालोच्य सद्भिरुक्तोऽथवा गृणन् ॥१०५८॥