________________
सवत्र क्रियाभेदाच्छ्राद्धानुष्ठानवर्णनम् ३०५७ दर्शादिकमनुष्ठ यमिति प्रोचुश्च तत्कृतौ । तस्माद्यथारुचिपरमात्मतृप्तिः प्रशस्यते ॥१०३८।। वस्तुतोऽत्र पुनर्वच्मि पितृव्यो यदि केवलम् । एतस्य परमो मुख्यस्तत्पत्नी वापि पल्यपि ॥१०३६।। मातृत्वकार्यका(क)रणे महती सुमहत्यपि। तदा चेत्तन्मृताहं तु पूर्व कृत्वा ततः पुनः ॥१०४० दर्शादिकं प्रकुर्वीत न चेत्ते केवला यदि । नाममात्रेण कथितास्तदा दर्शादिकं पुरा ॥१०४१॥ कृत्वैव पश्चात्तच्छ्राद्धं कारुण्यानामिति स्थितिः। सर्वत्रैवं प्रकथितं स्वामिनः सख्युरेव वा ॥१०४२॥ पुरोहिताचार्ययोश्च प्रत्यासत्तिप्रभेदतः। श्राद्धस्य करणं प्रोक्त पुनरप्युपकारिणः ॥१०४३।। तेषां तेषां क्रियाभेदाच्छादानुष्ठानमुच्यते । सर्वत्रैवात्मतुष्टिः स्याद्विदुषः परमोत्तमा ॥१०४४॥
केपांचित्कल्पप्रकारः पुनर्विशेषः कोऽप्यस्ति प्रवक्ष्याम्यत्र तं पुनः । यतस्तातो यतो वृत्तिर्यतो जीवो यतः प्रसूः ॥१०४१॥ स स्वीकृतः श्राद्धतिथिभ्रत्यक्तपिताऽपि वा। दर्शादिश्राद्धपरतो मृताहबादमाचरेत् ॥१०४॥ पित्रात्यन्तैककलहे धावनावसरे सुते ।
जाते नष्टे च पितरि तथा मातरि तत्परम् ॥१०४०॥ ११२