SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ सर्वथापतितम्य पञ्चविंशद्वर्षात्परंक्रियारम्भवर्णनम् ३०५६ स्वस्वीकृतश्राद्धतिथिरुच्यते ब्रह्मवादिभिः। भ्रष्टक्रिया मद्यपानादिना भ्रष्टः पिता यस्य वभूव वै ॥१०५६।। मृतेस्तस्य परं प्रोष्य चतुर्विंशतिवार्पिकम् । भ्रष्टक्रिया प्रकर्तव्या पुत्रेण विदितात्मना ॥१०६०॥ तस्य श्राद्धं ततः कार्य तादृशस्य दुरात्मनः । तापितृक्रियाकर्ता स उ भ्रष्ट्रपिता स्मृतः ॥१०६१॥ पितुस्तु भ्रंशमात्रेण नायं भ्रष्ट्रपिता भवेत् । ताटकमंककरणसमयादथ तादृशः ॥१०६२॥ सर्वथा पतितस्य पञ्चविंशद्वर्षात्परं क्रियारम्भः भवत्यपि तथा त्यक्तपिता चापि प्रकथ्यते । स्वयं चण्डालता बुध्या प्रानो यो स्वजनैरपि ॥१०६३।। वहिष्कृतश्च संत्यक्तस्तादृशं पितरं मृतम् । पञ्चविंशतिवर्पेभ्यः परं पुत्रः स शास्त्रतः ॥१०६४।। पडव्दं पडगुणत्वेन वर्पयित्वातिकृच्छ्रकैः । महाकृच्छ स्तप्रकृच्छ: पराकातिशतैरपि ॥१०६।। चापाग्रस्नानशतकमन्त्रकुम्भसहस्रकैः । गोसहस्र विधानेन संस्कुर्यात्तस्य केवलम् ॥१०६६।। प्रतिसंवत्सरं पश्चात्ताहकच्छाद्धकरस्तु यः । स उ त्यक्तपिता ज्ञेयस्त एते तनयाः सदा ॥१०६७।। एवंजातीयका ये म्युस्ते सर्व धर्मतत्पराः । दर्शादिश्राद्धपरतो मृताहश्राद्धमाचरेत् ॥१०६८।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy