SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सुतस्यकुलतारकत्वम् २६०१ नन्दन्ति च प्रगायन्ति नटन्ति प्रनटन्ति च। उत्तारकोऽयमस्माकं संजातस्तनयोऽधुना ॥७६७।। वदन्त एव परममानन्दं दैवमानुषम् । आरभ्य कृत्स्नं ब्राह्म तद्विधिना श्रुतिनिरूपितम् ॥७६८॥ संद्यः प्राप्ता भवन्त्येव ब्रह्मानन्दस्तु सः परः। श्रुत्युक्तवर्मना साध्यः न केनान्येन सर्वथा ॥७६६।। यस्य कस्यापि संप्रोक्तः तद्भिन्नानखिलान्वरान् । आनन्दास्तस्य संभूत्या दौहित्रस्येक्षणादितः ॥७७०॥ प्राप्ता भवेयुः पितरः तत्कुलद्वयतारकः । तनयो दुर्लभो नृणां जातमात्रेण तेन वै ॥७७१॥ एकोत्तरकुलं चापि सद्यस्तुष्टं भविष्यति । तादृशं तनयं त्वेनमेकं जातं सुतं जड़ः ॥७७२॥ धनाशयान्यं कुरुते यः पितृघ्नः स्मृतः स तु । कुतस्तथेति चेव्यक्तं सम्यगेवेदमुच्यते ॥७७३।। सुतप्रदानोत्तरक्षणमात्रेणैव तेऽखिलाः। नष्टानन्दा भनकामाः ताडिता यमकिंकरैः ॥७७४।। नीयन्ते नरकेष्वेव ते य उत्तारिताः पुरा । ग्राहकस्यापि पितरः तादृशांस्ताम्पितॄन वरान् ॥७७॥ दृष्ट्वाति दुःखिताः सर्वे सहमानाश्च कश्मलम् । असह्यमिति घोरं तदीयं वै दुःसहं खरम् ॥७७६।। पुनः पुनरुदीक्ष्यैव किमासीदिति केवलम् । अशक्नुवन्तस्तदुःखं स्वयं चापि तथाविधाः ॥७७७।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy