________________
२६००
कपिलस्मृतिः सद्यस्त्वन्यथयित्वैव शास्त्रीयेनैववर्मना । तत्कारयेज्ज्ञातिमुखसामीचीन्यं ततः पुनः। तद्यथा योग्यदण्डश्च तत्रमध्यम उच्यते ॥७५६।। आद्यन्त्यावेव संत्याज्यौ बहुभ्रातृषु तत्सुतौ । मध्ये ज्येष्ठात् द्वितीयादि नियमो नेति चोचिरे ।।७५७।। मोहादत्तो ज्येष्ठसूनुः स्वयंदत्तोऽथवा जडः । पतितः सद्य एवस्यादुभयभ्रष्ट ईरितः ॥७५८।। उपनीतेः परं तस्य विप्रत्वं तु न सिद्धयति । यदि ज्येष्ठसुतो दत्तः पितुर्वा पालकस्य वा ।।७५६।। तत्कर्मयोग्यो नैवस्याद्यत्कृतं तेन तत्परम् । सलिलं पुण्यलोकैकमहापाषाणसंनिभम् ॥७६०॥ महारौववाग्रथनयनं सक्रियौघहम् । न तत्समाचरेत्तस्मात्पुत्रदानग्रहौ द्वयम् ॥७६१॥ विधवाव णिविधुरदूरभार्याय(प)तिव्रताः ।। न दद्यु ः प्रतिगृह्णीरन् अपि सूतकिनोऽपिवा ॥७६२।। रजस्वला तत्पतिश्च कन्यकोऽनुपनीनकः । कौतुकी दीक्षितोवाऽपि श्राद्धकर्ता प्रदूषितः ।।७६३॥ बहिष्कृतो दूरपङ्क्तिभुक्तान्नो ग्रामरूपगम् । प्रायश्चित्ताधु न्मुखश्च पुनरन्ये तथा विधाः ।।७६४॥ न दधुः प्रतिगृह्णीरन् तनयं संशयभ्रमे । अहमेकसुतः पित्रोः दत्तोऽस्मीति वदन् पुनः ।।७६।। सभायां निर्भयं चोरः प्रसिद्धः कथितो बुधैः । पुत्रेण जातमात्रेण ताततत्ताततत्पराः ॥७६६।।