________________
३०३२
आङ्गिरसस्मृतिः तत्र निक्षिप्य तच्चाम्भस्तद्धस्तेऽयं प्रदापयेत् । आवाहनं च तत्पूर्व परं वा तत्कृताकृतम् ॥७६५।। यदि कर्तव्यधीः स्याच्चत्तदा व्याहृतिभिश्चरेत् । या दिव्या इति वा नो चेदेवा वोऽयमिति ब्रुवन् ॥७६६।। दद्यात्तमध्यं देवेभ्यः पितृभ्यश्च क्रमेण वै। आवाहने विश्वेदेवा उशन्तस्त्विति युग्मकम् ॥७६७।। उभयत्र प्रकथितं केचनात्रापरामृचम् । विश्वेदेवास इत्येकां विश्वेदेवेति वै पराम् ॥७६८।।
आगच्छन्त्विति तां चापि देवार्थे प्रजपन्ति वै । पितृस्थान उशन्तस्त्वा आयन्तु न इतीव वै ॥७६६।। प्रजपेयुः केचनात्र तदेतत् कथितं परम् । कृताकृतं प्रकथितमनुक्ताबाधकं न तु ॥८००।। वेदमात्रानुक्तितस्तु गन्धाक्षतयवादिकम् । धूपदीपदुकूलादि कृत्स्नं यज्ञोपवीतकम् ॥८०१॥ सर्व व्याहृतिभिर्दद्यात्तूष्णीं वा तद्यथारुचि ।
अग्नौकरणम् ततोऽनौ करणं कुर्याद्यदि पूर्व स्वसूत्रतः ॥८०२।। अनुक्तमन्त्रैः काश्चित्तु कृताः स्युस्ताः क्रियास्ततः । तत्पूर्वकृतसंकल्पकर्ममध्याधिकत्वतः ॥८०३।।
पुनःसंकल्पप्रकरणम् तत्किचिद्विगुणीभूयात् तद्वगुण्यत एव वै। पुनः संकल्पयित्वैव तत्पूर्वकक्रियां चरेत् ॥८०४।।