SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ३०३२ आङ्गिरसस्मृतिः तत्र निक्षिप्य तच्चाम्भस्तद्धस्तेऽयं प्रदापयेत् । आवाहनं च तत्पूर्व परं वा तत्कृताकृतम् ॥७६५।। यदि कर्तव्यधीः स्याच्चत्तदा व्याहृतिभिश्चरेत् । या दिव्या इति वा नो चेदेवा वोऽयमिति ब्रुवन् ॥७६६।। दद्यात्तमध्यं देवेभ्यः पितृभ्यश्च क्रमेण वै। आवाहने विश्वेदेवा उशन्तस्त्विति युग्मकम् ॥७६७।। उभयत्र प्रकथितं केचनात्रापरामृचम् । विश्वेदेवास इत्येकां विश्वेदेवेति वै पराम् ॥७६८।। आगच्छन्त्विति तां चापि देवार्थे प्रजपन्ति वै । पितृस्थान उशन्तस्त्वा आयन्तु न इतीव वै ॥७६६।। प्रजपेयुः केचनात्र तदेतत् कथितं परम् । कृताकृतं प्रकथितमनुक्ताबाधकं न तु ॥८००।। वेदमात्रानुक्तितस्तु गन्धाक्षतयवादिकम् । धूपदीपदुकूलादि कृत्स्नं यज्ञोपवीतकम् ॥८०१॥ सर्व व्याहृतिभिर्दद्यात्तूष्णीं वा तद्यथारुचि । अग्नौकरणम् ततोऽनौ करणं कुर्याद्यदि पूर्व स्वसूत्रतः ॥८०२।। अनुक्तमन्त्रैः काश्चित्तु कृताः स्युस्ताः क्रियास्ततः । तत्पूर्वकृतसंकल्पकर्ममध्याधिकत्वतः ॥८०३।। पुनःसंकल्पप्रकरणम् तत्किचिद्विगुणीभूयात् तद्वगुण्यत एव वै। पुनः संकल्पयित्वैव तत्पूर्वकक्रियां चरेत् ॥८०४।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy