SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ परिवेषणेपौर्वापर्यवर्णनम् ३०३३ सर्वत्रैवं विजानीयात् तत्तत्संकल्पकर्मसु । न चेदेकस्य संकल्प एकधैव भवेद्धि वै ॥८०॥ आसमाप्तेविधानेन प्रकृते पैतृके किल । अनुक्तमन्त्रपठनात् पुनः संकल्पमाचरेत् ॥८०६।। यद्युक्तमण्त्रमात्रेण यत्कर्म चलति स्थले । तत्कर्ममध्ये । पुनः संकल्पः प्रभवेद्धि वै ॥८०७॥ तस्मात्संकल्पयित्वाऽथ चाग्नौकरणमारभेत् । परिवेषणप्रकारपौर्वापर्यम् संपरिस्तीर्य विधिना दर्भस्तैर्दक्षिणायकैः ॥८०८॥ अन्नमादाय पक्कात्तु चोपस्तीर्य ततः पुनः । मेक्षणेनान्नमादाय मन्त्रमेतं श्रुतीरितम् ॥८॥ प्रतिकल्पैकपठितं सोमायेति हुनेद्धविः। तच्छेषेण यमायेति अग्नयेति च तत्परम् ॥८१०॥ उद्देशत्यागमानं च प्राचीनावीतिनैव वै। समुच्चार्य पुनश्चैव परिषिच्याप्रदक्षिणम् ॥८११॥ अमन्त्रकं विधानेन तदन्नं शिष्टमुद्धृतम् । अर्ध क्षिपेद्विप्रपात्रे दत्वा हस्तोदकं ततः ।।८१२॥ देवपात्रेऽभिघार्याथ पूर्ववञ्च विधानतः । अन्नं च पायसं भक्ष्यं व्यञ्जनानि फलानि च ।।८१३।। पयो मधु घृतं चान्ते सूपं तु परिवेषयेत् । अग्रे सूपदाने यदि सूपादथ पुनर्वस्तु स्यात्परिवेषितम् ॥८१४।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy