________________
श्राद्ध विशेषकत्यवणनम्
२७०३ प्राथम्येन पुरस्कृत्य वैदिकानि प्रचालयेत् । पितृश्राद्धषु सर्वेषु प्रथमेष्वेव पञ्चसु ॥१९॥ तदनौ करणं कुर्यात् विशेषोऽयमथोच्यते । धर्मपल्यनिले कुर्यात् मन्त्रवत्तद्विधानतः ॥२०॥ चतुर्वन्येष्वमन्त्रेण हुनेदिति मनोर्मतम् । . एवं पितुश्च मरणे प्रथमाग्नौ सुतेन वै ॥२१॥ सर्वा आहुतयः कार्याः तन्मन्त्रैरखिलैरपि । पश्चाद्वितीयाधनले तूष्णीकं ताः न वाहुतीः ॥२२॥ कुर्यादेव समन्त्रास्ते तत्रस्युस्सर्वथैव हि। सर्वे मन्त्राश्च धर्माश्च क्रियास्तन्त्राणि सूरिभिः ॥२३॥ धर्मपल्यनलावेव कर्तव्यत्वेन चोदिताः। क्षत्रियाद्यबलावह्निविशेषायेऽस्यतेऽभवन् ॥२४॥ तान् सर्वान्दीप्यमानेऽस्मिन् क्रमात्तूष्णीं तु निर्वपेत् । सर्वेष्वग्निषु तस्माद्व यावजीवं विधानतः ॥२५॥ स्मार्तकर्माणि कुर्वीत चौपासनमुखान्यपि । सजातिवहिषु सदा तदोपासनमात्रकम् ॥२६॥ आन्तं समन्त्रकं नित्यं स्थालीपाकं तथैव च । सर्व श्राद्धादिकं शिष्टं यद्वा नैमित्तिकं भवेत् ॥२७॥ तत्र सर्वत्र सततं प्रथमानौ समन्त्रकम् । इतरानिष्वमन्त्रं स्याद्वश्वदेवं यथारुचि ॥२८॥ सर्वोत्तमा धर्मपत्नी तनिश्च तथाविधः । । तप्राधान्येन कुर्वीत कर्म चौपासनं सदा ॥२६॥