SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २७०० विश्वामित्रस्मृतिः हुत्वा दत्वा च, भुक्त्वा च द्विजश्चान्द्रायणं चरेत् । देवानां च ऋषीणां च पितृणां च विशेषतः ।।८।। पर्यायेण प्रदातव्यं श्राद्धकाले हविर्द्विजैः। देवर्षिपित्तुष्ट्यर्थमेकपाको विधीयते ॥२॥ पृथक्साको न कर्तव्यः कृतश्चेत्पतितो भवेत् । अकृत्वान्नं तु नैवेद्य यः कुर्यात्क्रिमिसङ्कुलम् ।।८३॥ होमं कृत्वा प्रयत्नेन वैश्वदेवं प्रकल्पयेत् । इति विश्वामित्रस्मृतौ वैश्वदेव प्रकरणंनाम सप्तमोऽध्यायः समाप्त।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy