SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ २६२६ कण्वस्मृतिः सम्यक् त्रिपूर्वपर्यन्त असौ यद्यपि नैच्यभाक् । वंशजानामस्य पितुस्त्याग एकस्य चोदितः ॥७२२।। पितामहस्य तत्पश्चाद्वितीयस्य ततः पुनः । तृतीयस्य परित्यागस्त्रयाणां तु ततः परम् ॥७२३।। तद्वंशजानां सुस्पष्टं न्यङ्गं नैच्यं च तत्कुले । सुस्पष्टमेव पित्रादित्यागस्तत्र सुवर्मना ॥७२४॥ युष्मत्साम्यं तत्परं वै वंशजानां भविष्यति । तावदेतांस्यक्तपितॄन् पश्यन्तः कृपया बत ॥७२५।। युष्माभिर्न समाय ते पुत्रपौत्रादयस्त्रयः । गोत्रप्रवररिक्यादिव्यवहारेषु वच्म्यपि ॥७२६॥ कृपया विप्रमावत्वस्वीकारेण मुदायुताः। अङ्गीकृत्य च मामेवमेतद्वशं च धर्मतः ॥७२७॥ समुद्धरत पाताद्य शरणं वोगतोऽस्म्यहम् । इत्युक्तास्तेऽपि सर्वे वै तथा कुपुंस्तहम्भसा ॥७२८॥ ओमित्येवेति तत्राग्नौ व्याहृतीश्चहुनेश्छतम् । ततो मौंक्षी प्रकुर्वीत तत्पुत्रस्तदनन्तरम् ॥७२६।। न तैस्समो भवेत्तावद्गोत्रा रिक्थक्रियादिषु । यावत्तु क्रमसापिण्ड्यसिद्धिः स्यात्तावदेव हि ॥७३०॥ स्वगोत्रागतपुत्रस्य तादृशस्य पितुम॒तौ। आशौचं त्रिदिनं प्रोक्तमेवं मातुश्च तत्समम् ॥७३॥ दर्शादिदेवताश्चापि पितामहमुखात्रयः । नोच्चार्यश्च पिता तेषु श्राद्धमात्रं त्रिपूर्वकम् ॥७३२।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy