________________
गोत्रपरिवर्तने नानामतानि
२६२५ अस्य गोत्रप्रदत्तोऽयं स तु स्वतनयं ततः । जनकस्यैव गोत्रेण योजयेदिति वै मनुः ॥७११॥ अन्यथा तस्य गोत्रस्य साङ्कयं प्रभवेत्किल। तेन चण्डालता भूयात्तद्वंशस्य ततस्त्यजेत् ॥७१२।। यदि दत्तस्वतनये स्वगोत्रे न प्रवेशयेत् । दत्तजावथ तज्जो वा तद्गोत्रद्वयजास्तुते ॥७१३॥ दत्तजः पितरं वृत्तं गोत्रे तत्पालकस्य वै। पितुस्सपिण्डीकरणं कुर्यादिति मनोर्मतम् ॥७१४॥ दत्तस्य पितरं चेत्तु स्वगोत्राद्भिन्नगोत्रिणम् । मुक्त्वैवं तूष्णीं तत्पश्चाद्भोजयेत्तत्ततादिभिः ॥७१।। तत्पिता जनको नैव तज्जस्तत्प्रपितामहे । योजयेदेव धर्मेण शास्त्रेण च सुवर्त्मना ॥७१६।। एवं पन्था महान्प्रोक्त एवं सत्यत्र दत्तजः । स्ववंशसाकर्यभिया युक्तो धर्मेण संयुतः ॥१७॥ स्वपुत्रस्वपितुर्गोत्रे योजनाय स्वबन्धुभिः ।। सम्यगालोच्य तान्जातिजनान्ल्यूह्याखिलान्नपि ॥७१८।। कृत्वा प्रदक्षिणं नत्वा वंशोद्धरणहेतवे । इत्येवं प्रार्थयेत्सर्वान्वरं दत्वा शतं शमम् ॥७१६।। सहस्र विभवे कुर्याद्गोत्रभ्रष्टस्य मे सुतम् । वंशसाङ्कर्यशून्योऽयं युष्मद्गोत्रे स्वकीयके ॥७२०।। उपनेष्यामि यूयं च स्वीकृत्यैवं स्वगोत्रके। हरिद्राजलपानेन कृतार्थ कुरुताधुना ॥७२१।।