________________
२६२४ . कण्वस्मृतिः
एवं तु तनये दत्ते भिन्नगोत्राय चापदि । तज्जातानां पुनः स्वस्य जनकस्य कुलं प्रति ॥७००॥ समाननकार्या..."त(अ)ज्ञात प्रार्थनादिका । सहस्राख्य परं भूयो दायादानां च तत्पितुः ॥७०१॥ तदायादिः प्रकर्तव्यो हरिद्राजलक्षणम् । पश्चाश्च तत्वीकारोऽपि तदेतदखिलं कृतम् ॥७०२॥ किमासीदिति चालोच्य चेतसा पश्यताधुना। गोत्रप्रवेशादयन तत्संसृष्टौ तथा नराम् ॥७०३॥ जातायामपि तस्याःस्यात्तद्गोत्रस्य च तादृशः। तद्रिक्थसंबन्धकथा तत्समत्वकथापि वा ॥७०४।। क जाता तत्परं चास्य वंशो दुर्बल एव हि । बभूव किल हा तावत्प्रकृति याति केवलम् ॥७०॥ तावदेव हि विप्रत्वं न्यूनत्वं समुपागतम् । तत्रापि सम्यगधुना स्पष्टाय हि निरूप्यते ॥७०६।। अन्यगोत्रप्रदत्तो यः स तु स्वपितरं क्रमात् । पालयिता तस्य पित्रा च तत्पित्रा दत्तकेन वा ॥७०७।। सपिण्डीकरणे सम्यग्योजयेत्तत्र बाधकम् । न भवेत्किचिदपि वा दत्तजस्तु पुरा किल ॥७०८।। स्वपुत्रं न्यस्य तातैकगोत्रसिद्धयर्थमादरात् । स्वतातगोत्रमित्युक्तस्वपितामहगोत्रकम् ॥७०६॥ स्वताततातगोत्रस्य सिध्यर्थमिति तन्मनः । सुस्पष्टाय प्रकथितं तदर्थो गुरुणोदितः ॥७१०॥