________________
सुपात्रे कन्या पुत्राच्छतगुणामता २६२३ बन्धूनां ब्राह्मणानां च सर्वेषां प्रीतिभोजनम् । नीराजनाशीर्वादौ च कर्तव्या चात्र दक्षिणा ॥६८६॥ भक्ष्यभोज्यादिकांश्चापि शतवादित्रपूर्वकाः। या याः क्रिया मङ्गलार्थास्तास्ताः सर्वा विचक्षणैः ॥६६॥ अष्टमे दिवसे चैवं षोडशे दिवसे तथा। स्थालीपाके तथान्वारंभरण्यां चैवं च दर्शके ॥६६॥ वारेषु शुक्रभान्वोश्च कुशलोत्सवमेव च । गमनागमने चैव निर्गमे पारिभद्रके ॥६६२॥ क्षेमोत्सवो द्वितीयेऽथ मासे कल्याणनामकः । शिवोत्सवस्तृतीयेऽथ तुर्येऽन्यश्रेयसात्मकः ॥६६३।। पञ्चमे मङ्गलाख्यश्च षष्ठ भद्रकनामकः । वरस्य केशवृद्धिस्तु तदा किल विधीयते ॥६६४॥ भुक्त्युद्भवश्च तन्मध्ये यावत्तावत्तु चोदितम् । शुभवृन्दं तथा तस्मात्प्रकर्तव्यं विचक्षणः ॥६६॥ एतादृशान्युत्सवास्तु कल्याणात्तु परं न तु । पुत्रस्य तु यतस्तस्मात्पुत्र्याः कल्याणमुत्तमम् ॥६६६।। अतएवात्र भूयश्च लौकिकी वानिरूप्यते । पुत्राच्छतगुणं पुत्री यदि पात्रो प्रदीयते ॥६६॥ इति यासा सुमहती किं चात्र पुनरेकका। वैदिकी वाक् च दिव्यास्यात्स्पष्टार्था समुदीर्यते॥६६८॥ पुत्रीदानं प्रशस्तं स्यादनेककुलतारकम् । तजातानां पुत्रतौल्यं पितृकर्मणि चोदितम् ॥६६॥