________________
पूजाद्रव्योपकरणवर्णनम्
३ १.७१ दुर्भात्स्थानपरार्धान्नं स्पृष्टान्नं शूद्ररोगिभिः । उच्छिष्ठावहितं चान्नं नैवेद्य परिवर्जयेत ।।५।। अतिपक्काअपक्वाश्चसंस्पृष्टा मंदकादयः । नैवेद्य तेन योग्या:स्युर्मादकाबंतु पूतनम् ॥५॥ गवां प्रशस्तं त्रितयं पीयूपदधिमर्पिपाम । अस्य जीवफलान्नं च प्रशम्तमिति तत्स्मृतम् । अतिपक्कमपक्वं च न कल्पति कृमिनं ॥५॥ दुभांडसातमसद्यस्कं दुर्गधमशुभं स्मृतम् । परिपक्वं सुपात्रस्थं सुगन्धं नयनप्रियम् ॥५३॥ सद्यस्कमेतत्रितयं नैवेद्येऽति शुभप्रदम् । कदलीनारिकेलाम्लपनसानां फलानि च ।।५४|| समस्येदिक्षुदंडानि सुपक्कानि सुखानि च । भक्ष्याणि यानि श्रेष्ठानि कंदमूलफलानि च ॥५।। निवेद्यकानि सर्वाणि दातव्यानीतराणि न । मुद्गानिष्पावकामापास्तुपर्याश्चणका अमी ॥५६॥ पंचतेऽनिप्रशस्ताःम्युनवैद्ये दोपवर्जिताः। क्रमुकस्य फलान्यष्टौ अनुच्छिष्टानि संति चेत् ॥५७। पत्राणि नागवल्याश्च द्विगुणं शुक्तिचूर्णकम् । अन्यैरादाय नोच्छिष्टं दुचूर्णमलाभकं ॥५॥ कर्पूरसहितंयत्तत्ताम्बूलमितिभाषितम्।.. अस्याऽलाभे यथालब्धं पत्रक्रमुकचूर्णकम् ।।५।।