________________
विलोमगायन्त्रीमन्त्रवर्णनम् २६६७ प्राणायामं विना यस्तु सन्ध्यावन्दनमाचरेत् । सर्वधर्मपरित्यागी स महापातको भवेत् ॥४॥ निगमागममन्त्राणां प्राणायामस्तु साधकम् । निगमागममन्त्रेषु मूलमन्त्रैश्च केवलम् ॥४॥ मनसा गणनापूर्व प्राणायामषिदो विदुः। स्थूलस्थूलादिवणं च युक्तायुक्तादिवर्णकम् ॥४२॥ प्राणापानादिसंयुक्त प्राणायामं समभ्यसेत् । ब्रह्मविद्या महाविद्या सप्तकोट्यमृता भुवि ॥४३॥ तज्जपेन्मूलमनुभिः प्राणायामो विधीयते । भूरादिव्याहृतिस्सप्त(प्रजल्पं सर्व)प्रजल्पस्सार्ववर्त्मना ॥४४॥ . तथा विलोममार्गेण प्राणायामं समाचरेत् । व्याहृतिःस्सप्तगायत्रीं शिरसा शिखयायुताम् ॥४॥ अनुलोमविलोमाभ्यां प्राणायाम जपेद्विजः। ओं सुव (व भावतं मृ सो र ती ज्यो पो मां ओं त्यादचोप्र नः यो यो धि। हि म धी स्य व दे ! भ यं णी रे तु वि सत् त (१) । त्यं स
ओं पः त ओं नः ज ओं हः म ओं हंम ओं वः सु ओं वः भूः ओं भूः ओंम् । मन्त्रराजं महातत्त्वमनुलोमविलोमतः । प्राणायाम प्रकुर्वीत महापातकनाशनम् ॥४६॥ महापातकनाशाय महारोगहराय (क्षयाय) च । दुःखदारिद्रयनाशाय प्राणायामफलं विदुः ॥४॥