________________
aur
६
aur
विश्वामित्रस्मृतिः सिद्धासनसमं नास्ति न कुम्भात्केवलात्परम्(केवलं)। नन्ददृष्टिसमा नास्ति प्राणवायुनिरोधने ॥३०॥ अन्तस्तेजो बहिश्चक्षरधः स्थाप्य सुखासनम् । कृत्वा साम्यं शरीरस्य प्राणायाम समभ्यसेत्
(समाचरेत् ) ॥३१॥ सर्वेषामेव जन्तूनां कर्तव्यं सुखमासनम् । तत्रापि मानसः श्रेष्ठस्तत्रापि द्विज उच्यते ॥३२॥ सन्ध्याप्रारम्भसमये कुक्कुटासनमुच्यते । जानुमध्यस्थबाहुस्सन् प्राणायाम समाचरेत् ॥३३॥ चन्द्रासने समासीनः चन्द्रबिम्बसमप्रमे। पूर्णदृष्टिस्तु कुर्वीत प्राणायामं हृदम्धुजे ॥३४॥ त्रिकोणमध्ये बिन्दुश्च प्रणवत्रिपदान्वितः । स्त्रीपुमान्मार्जयेन्नित्यं पञ्चपूजाविधानतः ॥३।। पञ्चपूजानुसारेण प्राणायामफलं लभेत् । पक्षपूजां न कुर्वीत निष्फलं श्रुतिघातकम् ॥३६॥ प्राणायामे च संप्राप्ते पूजां मानसिकी यजेत् । विशेषां सिद्धिमाप्नोति न कुर्यान्निष्फलं भवेत् ॥३७॥ अस्त्रप्रयोगकाण्डे (काले) तु प्राणायामबलं बलम् । प्राणायामं बलं कुर्यादुपसंहारकर्मणि ॥३८॥ प्रयोगे चोपसंहारे प्राणायामं तु कुम्भकम् । तस्मात्सर्वप्रयत्नेन प्राणायाम समाचरेत् ॥३६।।