________________
गृहस्थधर्मवर्णनम्
२६३६ परार्थे तिलहोतारं परार्थे मन्त्रजापिनम् । मातापित्रोरपोष्टारं दृष्ट्वा चक्षुनिमीलयेत् ॥१६॥ कुक्कुटश्वानमार्जारान् पोषयन्ति दिनत्रयम् । इह जन्मनि शूद्रत्वं मृतः श्वा चाभिजायते ॥१७०।। परहिंसारताः ऋराः परदारपरायणाः। परद्रव्यापहारी च चण्डाला यस्तु निर्दयः ।।१७।। नगरे पट्टणे वापि द्वादशाब्दं तु यो वसेत् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥१७२।। राजाश्रयेण यो मयों द्वादशाब्दं वसेद्यदि। जीवमानो भवेच्छूद्रः नात्र कार्या विचारणा ॥१७३।। अनृतात्स्वसमुत्कर्षो राजगामि च पैशुनम् । गुरोश्वालीकनिर्बन्धः समानि ब्रह्महत्यया ॥१७४|| यस्मिन् देशे यदा काले यन्मुहूर्ते च यदिने । हानिर्वृद्धिर्यशो लाभः तत्तथा न तदन्यथा ।।१०।। अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं वदन्ति ये । तत्पापं शतवा भूत्वा तद्वक्त्रमधिगच्छति ॥१७६।। चत्वारो वा त्रयो वापि यज्ञ युर्वेदपारगाः। स धर्म इति विझयो नेतरस्तु सहस्रशः ।।१७७।। ये पठन्ति द्विजा वेदं पञ्चयज्ञरताश्च ये। त्रैलोक्यं तारयन्त्येते पञ्चेन्द्रियरता अपि ।।१७।। यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः : ब्राह्मणश्चानधीयानत्रयस्ते नामधारकाः ॥१६॥