SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २७०८ लोहितस्मृतिः किं तु तज्जन्मजनक क्रियाभिः पूर्वसंविदैः। ग्राहकस्यावश्यकत्वनावश्यत्वमुखैः परैः ॥७॥ कृत्यैश्चरित्रैः सुस्पष्टं प्रभवेत्स्वयमेव वै। विद्वद्दत्तसुतोपायसंपादितमहाधने ॥७२॥ किमौरसस्य समता तुर्यता वेति वै जगुः । तत्राब्रु वन्धर्मपरा महान्तो ब्रह्मवादिनः ॥७३॥ दत्तः स्वप्रार्थनापूर्वप्राप्तपुत्रत्ववान्यदि । भिन्नगोत्रः पुनश्चापि तुर्यभाक् तु स एव हि ॥४॥ औरसेन समोनायं स्वयमेवागतो यतः। पालकप्रार्थनाधिक्य या च सा शपथादिभिः ।।७।। प्रदानशपथप्रोक्तिमर्यादावाक्यसूक्तिभिः। १. स्वगोत्रसगृहीतो यः प्रत्यासन्नोऽति सुन्दरः ॥६॥ कापेयरहितस्सूनुः तत्समत्वेन कल्पितः । विद्वद्दत्तसुतोपायसंपादितमहाधने ॥७॥ विभागेच्छा पालकौरसस्यजाता तदाकिल। संपादकेच्छनियतां साम्यंशश्च विधीरितः ॥७॥ अत्रौरसः प्रकथितः धर्मपत्नीसमुद्भवः। द्वितीयादिसुतास्सर्वे सूनुपुत्रादिशब्दिताः ॥६॥ भवन्त्येवात्र सततमौरसत्वं न तेषु तु। एतादृशीयं मर्यादा धर्मपत्नीस्थितौ तदा ॥८॥ द्वितीयादिसमुद्भूतपुत्राणामिति निर्णयः। धर्मपन्यां तु नष्टायां पश्चात्स्याद्या विवाहिता ॥८॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy