________________
धर्मपत्नीत्वविचारवर्णनम्
२७०६ सा चापि धर्मपत्नीत्वं प्राप्नोत्येवाचिरात्खलु । तस्यामपि च नष्टायां पुनर्यास्याद्विवाहिता ||८२।। कुले समाने सा चापि धर्मपत्नीत्वमर्हति । ज्येष्ठायां विद्यमानायां या द्वितीया विवाहिता ॥८३॥ पुत्राथं सापि काले न पुत्रिणी चेत्तथा भवेत् । तथा न चेद्भोगिनी स्यादाप्नोति पुरुषप्रसूः ॥४॥ यत्नेन धर्मपत्नीत्वमनवाप्यंसुनिर्मलम् । बहुकालसुता भावद्धर्मपत्नी द्वितीययोः ॥८॥ पुत्रसङ्अहणे जाते द्वितीया पुत्रिणी यदि । तदापि तनयस्सोऽयं औरसो न भवेदपि ॥८६॥ आत्मजत्वं दत्तपुत्रे अङ्गादङ्गेति मन्त्रतः । यतो निक्षिप्तवान् तातः परसंजातविग्रहे ॥८॥ ततो द्वितीयासंभूतः तनयस्तादृशो न तु। किं त्वयं कामजः कोऽपि सुतपुत्रादिवाच्यता ॥८८।। तस्मिन् तिष्ठति बाढं सा नौरसत्वं प्रतिष्ठति । आत्मजत्वं च मुख्येन गौणत्वेनाखिलं तु तत् ॥८६॥ प्रतिष्ठत्येव किं तेन नौरसेन समो भवेत् । ज्येष्ठाद्वितीययोरारात्पित्रापुत्रकृताः परः ॥oll उपनीतस्ततोज्येष्ठा मृता तस्याः क्रियां च सः। अकरोदत्तपुत्रस्तु ततः कालेन सा परा ॥६॥ पुत्रं प्रासूत सोऽयंचेहत्तोऽन्यकुलजोऽपि सन् । तत्समांशी भवेदेव नात्रकार्या विचारणा ॥२॥