________________
२७१०
लोहितस्मृतिः ज्येष्ठाद्वितीययोरारात्तातेन च स्वीकृतः सुतः । सगोत्रो वाऽसगोत्रो वा कृतमौज्यादिसत्क्रियः ।।६।। मृता द्वितीया तस्यास्तु चकार प्रेतकृत्यकम् । दत्तोऽयं स्वेन धर्मेण मृताया मातुरेव हि ॥६४|| पश्चात्कालेन सा ज्येष्ठा प्रासूत यदि पुत्रकम् । सोऽपिपुत्रोऽपि ते नैव तुल्य इत्येव सूरिभिः ।।६।। कथितो हि महाभागैः तस्मात्कर्म तथाविधम् । तादृकर्मकरो मुख्यो भवत्येव तु तादृशं ॥६६ कर्म सद्भिः प्रकथितं तत्कर्तादुर्बलोऽप्ययम् । प्रबलः सद्य एव स्यादौरसेन समोऽप्यतः ॥१७॥ एवं सत्यत्र भूयश्च निश्चयं वच्मिचैककम् । दत्तपुत्रादत्तपुत्रसन्निधाने पितृक्रिया ॥८॥ अदत्तपुत्रेणैव स्यात्कर्तव्याऽन्येन नैव हि ।
॥धर्मपल्याः प्राबल्यम्॥ ज्येष्ठपल्येव सा पत्नी धर्मपल्यपि सा परा ॥६॥ मुख्योवैदिककृत्यानां नान्या तत्सदृशी भवेत् । धर्मपत्नीसमुद्भूत औरसश्चात्मजश्व सः ॥१०॥ वंशोद्धरणकर्तृत्वसर्वधर्मसमाश्रयः । न तत्समः परस्तात्तु तदन्ये कामजाः स्मृताः ॥१०॥ सर्वे धर्मा धर्मपल्याः सकाशात्संभवन्ति हि । पाकयज्ञाः सप्त तेऽपि हविर्यज्ञास्तथैव च ॥१०२॥