________________
२६७४
आङ्गिरसस्मृतिः निरुप्तमन्योद्देशेन न देवाय निवेदयेत् ।
निवेदितेनानिवेदितयोजने निवेदितेन रुच्यर्थं योजयेन्नानिवेदितम् ॥२३३॥ तथा निवेदितं भूयो लवणं च नियोजयेत् । निवेदनादथ पुनस्तदादाय घृतेन वा ॥२३४।। तैलेन लवणेनापि यत्नेन न नियोजयेत् । तदुच्छिष्टं न कुर्वीत तत्करेण न पीडयेत ॥२३।। न खण्डयेन्मिथोऽज्ञानान्न तत्प्रोक्षणमाचरेत् । परिषिञ्चेन्नैवमेव तूष्णीमास्ये विनिक्षिपेत् ॥२३६।। गृह्णीयात्तु तदन्तर्वै न दन्तैरपि पीडयेत् । तदेतत्परमं शुद्ध निर्माल्यमतिदुर्लभम् ॥२३७।। देवानामपि तद्भोज्यं प्रयत्नेनातिभक्तितः । तदोपदंशं स्वीकुर्यान्निवेदितमहाक्षणे ॥२३८।।
भगवत्प्रसादग्रहणे भक्षणविषये निवेदितस्य हविषो भक्षणे समुपस्थिते । आपोशनं न कुर्वीत प्रोक्षणं परिपेचनम् ॥२३६।। यदि कुर्वीत मोहेन रौरवं नरकं व्रजेत् । अन्नं पक्कात् समुद्धृत्य पृथक्पात्रे नियुज्य च ॥२४०ii कृत्वा सुखोष्णं संस्कृत्य पश्चान्छाखादिभिर्यजेत् ।
__ अत्युष्णादिनिवेदने असह्योष्णं महोष्णं वा पक्कपात्रगमेव वा ॥२४॥ .