________________
अग्राह्यमूर्तिग्राह्यमूर्तीनां वर्णनम् २६७३ प्रविष्टपरकायेन यदि संयोगमाप्नुयात् । त्रिमासयावकाहारा साध्वी शुध्यति नान्यथा ।।२२४॥ प्रविष्टपरवाणं विज्ञातं स्वपति सती । प्रपालयेद्विशेषेण रतिमात्रं न चाचरेत् ॥२२॥ काययोरेव संबन्धः पुरा संस्कृतयोः पुरा । नात्मनोरस्ति संबन्धो भिन्नकाये न चेत्ततः ॥२२६।। आत्मान्यकायं स्पृश्येन्न तेन पातित्यमाप्नुयात् । सुराणामपि चैवं हि मनुष्याणां तु किं पुनः ॥२२७।।
_अग्राह्यमूर्तयो ग्राह्यमूर्तयश्च अग्राह्याभेद्यमूर्तीनां ग्राह्यभेद्यशरीरिणाम् । देवानां सुमहाभेदस्तारतम्यं च तत्परम् ॥२२८।। स्पष्टमेव प्रभवति तेनाग्राह्याः सुरास्तु ये। ग्राह्यकायसुराणां वै प्रपूज्याः परमाः परम् ॥२२॥ अधिका वन्दनीयाश्च ते न नीचास्तु तेन वै।
अग्राह्यमूर्तिनिवेद्यम् तन्निवेदितमत्यथं न तेषां परिकल्पयेत् ॥२३०॥ तेनापराधः सुमहान् प्रभवेन्न तथाचरेत् । अग्राह्याभेद्यमूर्तीनां ग्राह्यभेद्यनिवेदितम् ॥२३१।। अयोग्यं सततं स्याद्धि शूद्रस्येव श्रुतिर्यथा । श्रौतस्मातक्रियादक्षः पैतृकोद्देशतोऽपि वा ॥२३२॥