SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ दर्शादौछर्दने पुनःपाकविधानम् ३०४६ पिण्डदानात्परं यस्य कस्यचिद्ब्राह्मणस्य वै। वमनाच्छ्राद्धविन्न तु तदा सूक्तजपाद्धि सा ॥६६४॥ श्राद्धसंपूर्णता ज्ञेया तत्पूर्व चेत्तु दैवके । पितामहविष्णुवमने पितामहे तत्परस्मिन् विष्ण्वा वा वमने यदि ॥६६॥ होमेनैव तदा ज्ञया द्वयोर्यदि तदा पुनः । तत्सूक्तजपहोमाभ्यां श्राद्धसंपूर्णता स्मृता ॥६६६॥ दर्शादौ छर्दने पितृस्थानस्य विप्रस्य वमने यदि दर्शके। पुनः पाकेन तच्छ्राद्धभोजनं विहितं तदा ॥६६७।। आब्दिके वानुमासे वा तद्दिनोपोषणं भवेत् । परेऽहनि पुनःश्राद्धं भोजनेनैव नान्यथा ॥६६॥ एक एव यदा घिनो भोजने छर्दितो यदि । आब्दिके तु परेऽढ्य व दर्श वा यदि मासिके ॥६६६|| तथैवाग्निं समाधाय होमं कुर्याद्यथाविधि । तत्स्थाननामगोत्रेण चासनादि समर्चयेत् ॥१०॥ अन्नत्यागं प्रकुर्वीत ततोऽनौ जुहुयाञ्चरुम् । प्राणादिपञ्चभिर्मन्त्रैर्यावद्द्वात्रिंशदाहुतिः ॥१७॥ होमशेषं समाप्याथ श्राद्धशेषं समापयेत् । पुनः पाकेन सद्यो वै श्राद्धम्य करणं स्मृतम् ॥६७२।। दर्शादिष्वेव कथितं न प्रत्यब्दे कथंचन । प्रत्यब्दस्य परेऽहय व स्थानं विप्रस्य तत्स्मृतम् ।।६७३।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy