________________
२६६०
विश्वामित्रस्मृतिः नासापुटे (ह्य) अक्षकर्ण प्रजपव्याहृतित्रयम् । विस्पृशेच्छोत्रमानं च इत्येवं श्रुतिचोदितम् ॥३१॥ हस्वदीर्घप्लुतैर्युक्ता प्रणवं मनसा स्मरेत् । मानसाचमनं कुर्यान्मनोद्देशविधिक्रमात् ॥३२॥ त्रिभिः पादैरपः पीत्वा आपोहिष्ठाग्रतोन्यसेत् ।
. ॥मार्जनम् ॥ ता न ऊर्जे च सौषुम्ने रदन्महेरणाय च । यो वः शिवतमस्सोमे तस्य भाजयतोऽप्रतः ॥३३।। उशतीहस्तयोश्चैव वक्षे तस्माअरंन्यसेत् । यस्यक्षयाय वामे वा ह्यापो जनयथा शिरः ॥३४॥ नासान्ते भूपदं न्यस्य भुवः पादं तु दक्षिणे । सुवः पादं वामभागे महः पादं तु दक्षिणे ॥३॥ जनः पादं वामनेत्रे तपः पादं तु दक्षिणे । सत्यं पादं वामकरे नाभौ देव्यादिपादकम् ॥३६॥ न्यसेद्वितीयं हृदये ब्रह्मरन्ध्र तृतीयकम् । विन्यसेदक्षिणभुजे खमापो ज्योतिरेव च ॥३७॥ तुर्यपादं न्यसेद्वामे भुजे श्रुत्युक्ततः क्रमात् । श्रुत्याचमनमेभिर्यो हरेः कुर्याद्विजोत्तमः ॥३८॥ स सर्वपापमुक्तःस्यास्पृष्टास्पृष्टिर्न विद्यते। पादत्रयं नवपदं सप्तलोकास्तथैव च ॥३॥ पुनः पादत्रयं शीर्ष तुर्य श्रौतमितीरितम् । तुर्यपादं शिरः पादं गायत्री त्रिपदा सह ॥४॥