SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ विधिवदाचमनस्यैवफलवर्णनम् २६५६ आरम्भणं केशवनाम युक्त श्रुति स्मृतिभ्यां द्विविधं तथोच्यते ॥२१॥ देवतीर्थेन संगृह्य ब्रह्मतीर्थे जलं पिबेत् । मुक्ताङ्गुष्ठकनिष्ठाभ्यां गोकर्णाकृति रुच्यते ॥२२॥ वर्तमादौ विधिपूर्वकर्मनित्य त्रिकालं प्रयतैश्च नित्यं । श्रुतिस्मृतिप्रोक्त पुराणमार्ग तस्माद्विशुद्धाचमनं विशिष्ट २३ नाम्नामादौ च वर्णानां पादादौ ॐ समुच्चरेत् । नमोऽतं विन्यसेन्मंत्र कुर्याच्छुद्धो भवेत्रिधा ॥२४॥ चतुर्विंशति पादानि चतुर्विंशतिवर्णकं। चतुर्विंशति नामानि प्रणवादिनमोन्तकं ॥२॥ वैश्यानां तु नमोन्तस्य अन्येषां वर्णमात्रकं । पुण्यस्त्रीणां नमोऽन्तस्यात विशेषात्केशवादिषु ॥२६॥ शूद्राणां विधवानां च नाममात्रं जलक्रिया। सुवासिन्यां नमोन्तं च द्विराचम्य विशुद्धयति ॥२७॥ नमोतं त्रिविधं ज्ञेयं प्रणवं त्रिविधं तथा । एवमेव त्रिराचम्य कर्मादौ तत्समाचरेत् ॥२८॥ अन्यथा हि कृतं यत्तु आचमनं तु निष्फलं । कराग्रपंचांगुलि पूर्ण मुद्रा सकेशवाद्य रनुवर्तनीया । निष्ठीवने (तथा) प्रसुप्ते च परिधानेऽश्रुपातने । पञ्चश्रोत्रेषुचाचामेच्छोत्रं वा दक्षिणं स्पृशेत् ॥२६।। भोजनादौ च भुक्त्त्यन्ते गोकर्णाकृतिपाणिना। आपोऽशनं पिबेन्नित्यमन्यथा(१) चेन्नदर्भकम् ॥३०॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy