________________
भूमिदानप्रकरणवर्णनम् सगोत्रेभ्यो विशेषेण दद्यात् भूमि सदक्षिणाम् । भूमिदाने भ्रातृपुत्राः भ्रातरःपितरस्तथा ॥५०८।। पितामहाः पितृव्याश्च प्रद्वष्टारोऽपि पात्रताम् । प्रयान्ति च कृपादाजं प्रापकाः प्रभवन्त्यपि ॥५०६।। तस्मात्संततिविच्छित्तौ भूमिदानं सगोत्रिषु । कुर्वीत धर्मतो गत्वा संप्राश्य॑नां दुरात्मनः ॥५१०।। विशेषण तु विद्वांस त्यक्तवैरो हरि स्मरन् । कुर्यादेव ततो याति तद्विष्णोःपरम पदम् ॥५१।। निवारितो दानकाले न तद्दानं समाचरेत् । ज्ञातिपीड़ाकरं दानं महारौरवदायकम् ॥५१२॥ यज्ज्ञातिहत्तुष्टिकरदानं शिवपदप्रदम् । विदुषो ज्ञातिबन्धून्वा स्वयमज्ञो बलापि वा ॥५१३।। निगृह्य भूवृत्तिबन्धुदानं सद्गतिवारकम् । विभक्त ध्वपि विद्वत्सु भ्रातृतत्पुत्रकेष्वति ॥५१४।। महत्सु सत्सु तिष्ठत्सु नरो नारीसमोऽपिवा। श्रोत्रियाश्रोत्रियों मूढो विद्वान्वा वेदपारगः ॥५१।। यः कोऽपि भूमिदानं तत्तेभ्य एव समाचरेत् । सर्वो ज्ञातिजनो नित्यमसंततिधनार्थ्यति ॥५१६।। तस्माद्रिक्थं भूमिरूपं ज्ञातये देयमेव हि । विभक्तरूपा विभवा मध्यप्राप्तसुवृत्तिका ॥५१७।। बहुज्ञातिमती साध्वी मृयमाणापि सुत्रता। बलदभमि विनाज्ञातीनन्येभ्यो न निवेददोल॥१८