________________
२५७६
कपिलस्मृतिः यथा भवति (वदन्ति) तद्रीतिमनुसृत्य न चान्यथा । चरेयमिति सश्रीमान कपिलो व्याजहार ह ॥४६७॥ दौहित्र एव सर्वेषां पुत्राणामुत्तमः स्मृतः । तत्समस्त्वौरसस्तजः सुतश्चापि तथाविधः ।।४६८।। अपुत्रो बहुवृत्तिश्रीः विभक्तो ज्ञातिगोत्रिभिः । वृत्तिदानं प्रकुर्वाणो यथेच्छं कर्तुमर्हति ॥४६॥ स्वग्रामज्ञातिसामन्तादायादानुमतेन वै । मेघपुष्पसुवर्णाभ्यां कार्य भूदानमेककम् ॥५००।। सर्वाण्यन्यानि दानानि शास्त्र स्वीयानि छंदतः । तुष्टये परमेशस्य कार्याण्येवान्वहं यथा ॥५०१॥ यथा वा कन्यकादाने गोत्रभिन्नमनन्तकम् । तथाच्युतपदप्राप्तिसाधनं कथितं तथा ॥५०२।। स्वगोत्रम्मुख्यतो ज्ञेयं भूमिदानं पुरातनैः । कृतं कारयितश्चापि शास्त्रज्ञैरपि नैकधा ॥५०३।। उक्त प्रोक्तं प्रगीतं च सामादि त्रितयेन च । अभावे पुत्रयोवंशे भूमिदानं ततश्चरेत् ॥५०४।। सति वंशे वृत्तिदानं क्रयो वा तस्य नाचरेत् ॥ जाता जनिष्यमाणाश्च गर्भस्थाश्चापि देहिनः ॥५०५।। वृत्तिमेवाभिकांक्षन्ते तस्माद्वृत्ति प्रपालयेत् । अन्वये सति पुत्रस्य पुत्रिकाया विशेषतः ॥५०६।। वृत्तिरूहं भुवं मोहाद्दत्वा निरयभाग्भवेत् । विचक्षणो भूमिदाने शक्तस्तनयवर्जितः ॥५०७||