________________
२५७८
कपिलस्मृतिः परं तद्विषये तूष्णीं कलहं नैव कारयेत् । विभक्ता विधवा साध्या दैवात्संप्राप्तसत्कुलाः ॥५१६।। अवशादागतमहावृत्तिमत्यश्चतन्मुखात् । संप्राप्त्यैकमहागः कुमत्यो धर्मबुद्धितः ॥१२०।। अधर्ममेव कुर्वन्त्यः स्वजनद्वषतत्पराः । दानविक्रयकार्यकयोग्यता रहिता अपि ।।२।। तत्कार्यको दुर्बोधमहिम्नायाः खलाश्रयाः । ता विलोक्य प्रयत्नेन धार्मिको नृपतिः स्वयम् ।।५२२॥ देशात्प्रवासयेत्सद्यः तत्प्रतिग्राहकानपि । विधयानामनाथानामज्ञातानां च केवलम् ॥५२३।। पाकंकृतं तथा नाद्यात् सतीनामपि संततम् । रंडापाकं सदात्याज्यं प्रवदंतिमनीषिणः ॥५२४।। रंडावहुविधाज्ञेयाः पाकायोग्याः सदा सताम् । अज्ञातानामका काचित् काचित्प्रज्ञातनामका ।।२।। स्पृष्टास्पृष्टा नष्टसुता सत्पुत्रा चेति सूरिभिः । ता एता निखिला ख्याताः भूतानामधिकारकाः ॥५२६।। पाकक्रिया दूरगाश्च भर्त्तव्यास्साधुवृत्तयः । या भर्तारं न जानाति साज्ञाता कथ्यते बुधैः ॥२७॥ अत्यंतबाल्यसंप्राप्तवैधव्यात्यंतपापभूः । या विजानाति भर्तारं नान्यत्किमपि केवलम् ॥५२८।। सा विज्ञातेति विख्याता विधवा सच्चरित्रका । रतिमात्रेण या मतः वैधव्यं प्रतिपद्यते ॥५२६।।