SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ २५८७ सधवाविर्धवास्त्रीणांमीमांसा भवत्येव न संदेहस्त तस्तत्तु तथाचरेत् । यः श्रीप्रजाधनपशुर्दीर्घायुर्भगवत्परः ॥६१॥ स रण्डानां स्वकीयानां प्रपाल्यानां विशेषतः। तन्मनस्तोषणं कुर्यात्तद्याचितवसुप्रदः ॥६१६॥ भवेदेवान्वहं भित्वा मुक्तोऽयं तावता श्रिया। संवृद्धः प्रभवेदेव नात्रकार्याविचारणा ॥६१७॥ याः पाल्याशालतो रंडाः विहितत्वेन चोदिताः। जामयस्ताः प्रकथिताः तदुःखाग्रहिणोऽनिशम् । व्याधिदुःखंदरिद्र च दौर्भाग्यमतिवर्धते ॥६१८॥ तादृङ्मातृस्वसृभ्रातृपत्नीपाकं कृतंक्षपा। प्राश्यंगत्यंतराभावात्तस्मिन्सत्यां न चाचरेत् ॥६१६।। विश्वस्तया समासीनो वीतिहेतोर्महात्मभिः । श्मशानानिसमोज्ञेयो गृहिणो वैदिके जगुः ॥६२०।। विश्वस्तया समासीत जलंभवनलेपने। पात्रपादक्षालनाय तण्डुलक्षालनाय वा ॥६२।। शाकवस्त्रक्षालनाय भवेद्वागोमयाम्भसे। तदानीतं जलं जातबालानां हायनान्तरे ॥६२२।। यद्यु ष्णयित्वा स्नानाय' कल्पयेयुस्तदान्यतु । बुद्धिरल्पा महामंदा तथायुश्च दिने दिने ॥६२३।। भवेत्क्षीणंततस्तस्मात्सत्कर्म विनिवर्तयेत्। . तदानीं तेन पयसा शुभकर्मसु मोहतः ॥६२४॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy