________________
२५८८
कपिलस्मृतिः नीराजनं प्रकुर्वन्ति ये वा ते दुःखभागिनः । कर्ता कारयिता तौ ते सर्वे स्युर्नात्र संशयः॥६२।। तेषां तु सततं कर्म नित्यस्नानात्परं सदा । नामस्मृतिनित्यकर्मवृद्धब्राह्मणसेवनम् ॥६२६॥ देवगृहेरंगवल्ली करणं व्रतकर्मणाम् । अनुष्ठानं सतीवाक्यश्रवणं तत्समागमः ॥६२७।। सत्यांशक्तौबीहि यवमाषमुद्गादिगोपनम् ॥६२८।। (समीकरणमेतेषां पयोदश्चिद्यादिरक्षणम् ) समीकरणमेतेषां वस्त्रकंचुकयानिनाम् । चूतसारंगचारुण्डशलाटूनां च खंडनम् ॥६२६।। खंडितानां पुनस्तेषां लवणादिमुखैःपरैः। वस्तुभिर्योजनद्वारा तत्रक्षणमुखादिकम् ॥६३०।। निखिलानामपक्कानां पैष्ठा वहननादिकम् । चूर्णानामपि कल्कानां करणं कर्मकारकम् ॥६३१॥ पुनस्तेषु सदा प्रोक्तं चोष्यखाद्यादिवस्तुषु । भक्ष्यभोज्यादिषु तथा सर्ववस्तुषु संततम् ॥६३२।। प्रावीण्यं प्रापणं नित्यं प्राकट्य धर्म उच्यते । अतिरंडा महारंडा क्षुद्ररंडास्त्रिधापुनः ॥६३३।। चोदिता यास्तु तासाञ्च स्वरूपं वर्ण्यतेऽधुना । अन्यगोत्रप्रदत्तस्य कलत्रं विधवा यदि ॥६३४॥ भवेत्तु शैशवेऽत्यंते सातिरंडा प्रकीर्तिता। दीर्घकालं तादृशेन भास्थित्वा सुतं ततः ॥६३।।