________________
विधवास्त्रीणांप्रकरणम्
२५८६ विश्वस्ता प्राप्य भवति महारंडेति साखिलैः। महद्भिः कथिता पापा निरीक्ष्या भद्रदूषिणी ॥६३६।। सगोत्रदत्ततनयकलत्रं नष्टभर्तृ कम्। असुतं पतिसंयोगरहितं स्यात्तदाख्यकम् ॥६३७।। तिमृणामपि चैतासामन्वहं मनुरब्रवीत् । भक्षणे कवलानां वा स्वातत्र्यं नेति सर्वदा ॥६३८।। नित्यास्वतंत्रं नारीणां विश्वस्तानां विशेषतः । तत्रापिबालरंडानामेवं सत्यत्र किं पुनः ॥६३६।। स्थावरे क्रयदानादिकृत्येष्वासां तु दूरतः । अधिकारस्यास्स)विज्ञेयः चोदितो निखिलागमैः ॥६४०॥ तस्मात्तु तत्कृतं राजा दानमादि क्रयं तु वा। सर्व मिथ्यापयित्वैव स्वस्थाने विनिवेशयेत् ॥६४|| रंडाकृतं भूमिदानं यत्तद्यज्ञोपवीतकम । नीराजनं वेदमन्त्राशिषस्सिध्यन्ति भूतले ॥६४२|| राजा प्रभुभूमिदाने तत्समस्सचिवादिकः । राजस्वीकृतभूभागो विप्रादिश्च भवेदपि ॥६४३।। विशुद्धागमसंप्राप्त धरणी सर्वजातयः । दानंकत्तुं शक्नुवन्ति विवादे रहिते यदि ॥६४४।। विवादशून्यदत्ता या · धरणीग्राहकस्य सा । सिद्धयत्यत्र पुनर्नोचेत् स्वीकृतापि न जीर्यते ॥६४।। दानादियोग्यतालब्धभूमिः पुंसो न च स्त्रियः । सर्वकृत्यस्य तंत्रस्य तस्यैव सततं भवेत् ॥६४६।।