________________
२६६६
विश्वामित्रस्मृतिः मृतुत्रयाख्यविधिना दक्षिणोत्तरमार्गयोः । सूर्योदयं समारभ्य घटिकाद्वयष्टकात्परम् ॥३६॥ तर्पणान्तेऽस्य विधिना वैश्वदेवं समाचरेत् । योगिनां वैश्वदेवस्य कालनिर्णय उच्यते ॥४०॥ याममध्ये न होतव्यं यामयुग्मं न लङ्घयेत् । योगिनां वैश्वदेवस्य काल एष उदाहृतः ॥४१॥ अन्यथा यस्तु कुरुते योगी भ्रष्टोऽभिजायते । योगिनां वैश्वदेवस्य मुख्यो विधिरुदाहृतः ॥४२॥ बलिक्रियां समुत्सृज्य कुर्यान्नित्यं षडाहुतिम् । नान्तलिक्रियां कुर्याद्वाह्य एको बलिःस्मृतः ॥४३॥ षड्भिराध हुनेदन्नं इति कौषातकिस्मृतः । तस्मा नेद्विधानेन वैश्वदेवं श्रुतीरितम् ॥४४॥ वैश्वदेवस्याकरणादोषं भिक्षुळपोहति । भिक्षोर्नदानं दोषं तु वैश्वदेवं व्यपोहति ॥४शा अकृत्वा वैश्वदेवं तु भिक्षौ भिक्षार्थमागते। उद्धृत्य वैश्वदेवार्थ भिक्षां दत्वा विसर्जयेत् ॥४६॥ काष्ठभारगतेनापि घृतकुम्भशतेन च । अतिथिर्यस्य भनाशस्तस्य होमो निरर्थकः ॥४७॥ दूरादतिथयो यस्य गृहं प्राप्य सुतोषिताः। सद्गृहस्थ इति प्रोक्तश्शेषाः स्नु हरक्षकाः ॥४८॥
वैश्वदेवं विना पाको यस्तु सप्रत्यनामकः। . . तं पाकं ब्राह्मणो भुङ्क्त स सद्यः पतितो भवेत् ॥४६॥