________________
वेदमहिनोवर्णनम्
२६६५ - मृताहस्य परित्यागे मातापित्रोः मृताहस्य परित्यागे मोहात्कृछद्वयं चरेत् । गायत्रीदशसाहस्रजपो गोदानमेव च ॥१५०।। एवं पञ्चत्रिंशवर्षपर्यन्तं चित्त(त्र)मुच्यते। पृथक्त्वेन महाभागैस्तदूवं पतितो भवेत् ॥१५॥
नदीस्नाननेन निष्कृतिः महानदीस्नानशतं पित्रोस्त्यक्त तु पैतृके। निष्कृतिः कथिता सद्भिः पुनः संस्कारतस्तथा ॥१५२।। नदीस्नानानि सर्वत्र सर्वकृत्येषु वच्मि वः। निष्कृतित्वेन विप्राणां वेदिनामभ्यनुज्ञया ॥१३॥ न हि स्नानेन सदृशी निष्कृतिविहितास्ति हि । तस्मात्स्नानानि सर्वत्र तीर्थादिषु विशिष्यते ॥१५४।।
संहितापठनादिः श्रुतिपारायणं यद्वा व्याहृतीनां जपोऽथवा । गायत्र्या वा जपो नो चेन्महारुद्रजपोऽथवा ॥१५५।। पुरुषसूक्तजपो वापि संहितापठनं सकृत् । निष्कृतिविहिता सद्भिरपि पातकिनामपि ॥१५६।।
वेदमहिमा वेदाक्षरोच्चारणतः सर्वनामफलं लभेत् । हरिनामानि यावन्ति पठितानि द्विजातिभिः ॥१५७।। असंख्याकान्यनन्तानि सर्वाविलहराण्यपि । तान्येकवेदवर्णः स्यात्ताहशैदिव्यवर्णकः ॥१५८।।